Declension table of viyogitā

Deva

FeminineSingularDualPlural
Nominativeviyogitā viyogite viyogitāḥ
Vocativeviyogite viyogite viyogitāḥ
Accusativeviyogitām viyogite viyogitāḥ
Instrumentalviyogitayā viyogitābhyām viyogitābhiḥ
Dativeviyogitāyai viyogitābhyām viyogitābhyaḥ
Ablativeviyogitāyāḥ viyogitābhyām viyogitābhyaḥ
Genitiveviyogitāyāḥ viyogitayoḥ viyogitānām
Locativeviyogitāyām viyogitayoḥ viyogitāsu

Adverb -viyogitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria