Declension table of ?vivivṛtsvas

Deva

MasculineSingularDualPlural
Nominativevivivṛtsvān vivivṛtsvāṃsau vivivṛtsvāṃsaḥ
Vocativevivivṛtsvan vivivṛtsvāṃsau vivivṛtsvāṃsaḥ
Accusativevivivṛtsvāṃsam vivivṛtsvāṃsau vivivṛtsuṣaḥ
Instrumentalvivivṛtsuṣā vivivṛtsvadbhyām vivivṛtsvadbhiḥ
Dativevivivṛtsuṣe vivivṛtsvadbhyām vivivṛtsvadbhyaḥ
Ablativevivivṛtsuṣaḥ vivivṛtsvadbhyām vivivṛtsvadbhyaḥ
Genitivevivivṛtsuṣaḥ vivivṛtsuṣoḥ vivivṛtsuṣām
Locativevivivṛtsuṣi vivivṛtsuṣoḥ vivivṛtsvatsu

Compound vivivṛtsvat -

Adverb -vivivṛtsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria