सुबन्तावली ?विविवृत्स्वस्

Roma

पुमान्एकद्विबहु
प्रथमाविविवृत्स्वान् विविवृत्स्वांसौ विविवृत्स्वांसः
सम्बोधनम्विविवृत्स्वन् विविवृत्स्वांसौ विविवृत्स्वांसः
द्वितीयाविविवृत्स्वांसम् विविवृत्स्वांसौ विविवृत्सुषः
तृतीयाविविवृत्सुषा विविवृत्स्वद्भ्याम् विविवृत्स्वद्भिः
चतुर्थीविविवृत्सुषे विविवृत्स्वद्भ्याम् विविवृत्स्वद्भ्यः
पञ्चमीविविवृत्सुषः विविवृत्स्वद्भ्याम् विविवृत्स्वद्भ्यः
षष्ठीविविवृत्सुषः विविवृत्सुषोः विविवृत्सुषाम्
सप्तमीविविवृत्सुषि विविवृत्सुषोः विविवृत्स्वत्सु

समास विविवृत्स्वत्

अव्यय ॰विविवृत्स्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria