Declension table of vivikṣu

Deva

NeuterSingularDualPlural
Nominativevivikṣu vivikṣuṇī vivikṣūṇi
Vocativevivikṣu vivikṣuṇī vivikṣūṇi
Accusativevivikṣu vivikṣuṇī vivikṣūṇi
Instrumentalvivikṣuṇā vivikṣubhyām vivikṣubhiḥ
Dativevivikṣuṇe vivikṣubhyām vivikṣubhyaḥ
Ablativevivikṣuṇaḥ vivikṣubhyām vivikṣubhyaḥ
Genitivevivikṣuṇaḥ vivikṣuṇoḥ vivikṣūṇām
Locativevivikṣuṇi vivikṣuṇoḥ vivikṣuṣu

Compound vivikṣu -

Adverb -vivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria