Declension table of vivikṣu

Deva

MasculineSingularDualPlural
Nominativevivikṣuḥ vivikṣū vivikṣavaḥ
Vocativevivikṣo vivikṣū vivikṣavaḥ
Accusativevivikṣum vivikṣū vivikṣūn
Instrumentalvivikṣuṇā vivikṣubhyām vivikṣubhiḥ
Dativevivikṣave vivikṣubhyām vivikṣubhyaḥ
Ablativevivikṣoḥ vivikṣubhyām vivikṣubhyaḥ
Genitivevivikṣoḥ vivikṣvoḥ vivikṣūṇām
Locativevivikṣau vivikṣvoḥ vivikṣuṣu

Compound vivikṣu -

Adverb -vivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria