Declension table of ?vivikṣitavya

Deva

MasculineSingularDualPlural
Nominativevivikṣitavyaḥ vivikṣitavyau vivikṣitavyāḥ
Vocativevivikṣitavya vivikṣitavyau vivikṣitavyāḥ
Accusativevivikṣitavyam vivikṣitavyau vivikṣitavyān
Instrumentalvivikṣitavyena vivikṣitavyābhyām vivikṣitavyaiḥ vivikṣitavyebhiḥ
Dativevivikṣitavyāya vivikṣitavyābhyām vivikṣitavyebhyaḥ
Ablativevivikṣitavyāt vivikṣitavyābhyām vivikṣitavyebhyaḥ
Genitivevivikṣitavyasya vivikṣitavyayoḥ vivikṣitavyānām
Locativevivikṣitavye vivikṣitavyayoḥ vivikṣitavyeṣu

Compound vivikṣitavya -

Adverb -vivikṣitavyam -vivikṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria