सुबन्तावली ?विविक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविविक्षितव्यः विविक्षितव्यौ विविक्षितव्याः
सम्बोधनम्विविक्षितव्य विविक्षितव्यौ विविक्षितव्याः
द्वितीयाविविक्षितव्यम् विविक्षितव्यौ विविक्षितव्यान्
तृतीयाविविक्षितव्येन विविक्षितव्याभ्याम् विविक्षितव्यैः विविक्षितव्येभिः
चतुर्थीविविक्षितव्याय विविक्षितव्याभ्याम् विविक्षितव्येभ्यः
पञ्चमीविविक्षितव्यात् विविक्षितव्याभ्याम् विविक्षितव्येभ्यः
षष्ठीविविक्षितव्यस्य विविक्षितव्ययोः विविक्षितव्यानाम्
सप्तमीविविक्षितव्ये विविक्षितव्ययोः विविक्षितव्येषु

समास विविक्षितव्य

अव्यय ॰विविक्षितव्यम् ॰विविक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria