Declension table of vividhatā

Deva

FeminineSingularDualPlural
Nominativevividhatā vividhate vividhatāḥ
Vocativevividhate vividhate vividhatāḥ
Accusativevividhatām vividhate vividhatāḥ
Instrumentalvividhatayā vividhatābhyām vividhatābhiḥ
Dativevividhatāyai vividhatābhyām vividhatābhyaḥ
Ablativevividhatāyāḥ vividhatābhyām vividhatābhyaḥ
Genitivevividhatāyāḥ vividhatayoḥ vividhatānām
Locativevividhatāyām vividhatayoḥ vividhatāsu

Adverb -vividhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria