Declension table of vividha

Deva

NeuterSingularDualPlural
Nominativevividham vividhe vividhāni
Vocativevividha vividhe vividhāni
Accusativevividham vividhe vividhāni
Instrumentalvividhena vividhābhyām vividhaiḥ
Dativevividhāya vividhābhyām vividhebhyaḥ
Ablativevividhāt vividhābhyām vividhebhyaḥ
Genitivevividhasya vividhayoḥ vividhānām
Locativevividhe vividhayoḥ vividheṣu

Compound vividha -

Adverb -vividham -vividhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria