Declension table of vivekatā

Deva

FeminineSingularDualPlural
Nominativevivekatā vivekate vivekatāḥ
Vocativevivekate vivekate vivekatāḥ
Accusativevivekatām vivekate vivekatāḥ
Instrumentalvivekatayā vivekatābhyām vivekatābhiḥ
Dativevivekatāyai vivekatābhyām vivekatābhyaḥ
Ablativevivekatāyāḥ vivekatābhyām vivekatābhyaḥ
Genitivevivekatāyāḥ vivekatayoḥ vivekatānām
Locativevivekatāyām vivekatayoḥ vivekatāsu

Adverb -vivekatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria