Declension table of vivekacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativevivekacūḍāmaṇiḥ vivekacūḍāmaṇī vivekacūḍāmaṇayaḥ
Vocativevivekacūḍāmaṇe vivekacūḍāmaṇī vivekacūḍāmaṇayaḥ
Accusativevivekacūḍāmaṇim vivekacūḍāmaṇī vivekacūḍāmaṇīn
Instrumentalvivekacūḍāmaṇinā vivekacūḍāmaṇibhyām vivekacūḍāmaṇibhiḥ
Dativevivekacūḍāmaṇaye vivekacūḍāmaṇibhyām vivekacūḍāmaṇibhyaḥ
Ablativevivekacūḍāmaṇeḥ vivekacūḍāmaṇibhyām vivekacūḍāmaṇibhyaḥ
Genitivevivekacūḍāmaṇeḥ vivekacūḍāmaṇyoḥ vivekacūḍāmaṇīnām
Locativevivekacūḍāmaṇau vivekacūḍāmaṇyoḥ vivekacūḍāmaṇiṣu

Compound vivekacūḍāmaṇi -

Adverb -vivekacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria