Declension table of vivekānvita

Deva

MasculineSingularDualPlural
Nominativevivekānvitaḥ vivekānvitau vivekānvitāḥ
Vocativevivekānvita vivekānvitau vivekānvitāḥ
Accusativevivekānvitam vivekānvitau vivekānvitān
Instrumentalvivekānvitena vivekānvitābhyām vivekānvitaiḥ vivekānvitebhiḥ
Dativevivekānvitāya vivekānvitābhyām vivekānvitebhyaḥ
Ablativevivekānvitāt vivekānvitābhyām vivekānvitebhyaḥ
Genitivevivekānvitasya vivekānvitayoḥ vivekānvitānām
Locativevivekānvite vivekānvitayoḥ vivekānviteṣu

Compound vivekānvita -

Adverb -vivekānvitam -vivekānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria