Declension table of vivekānanda

Deva

MasculineSingularDualPlural
Nominativevivekānandaḥ vivekānandau vivekānandāḥ
Vocativevivekānanda vivekānandau vivekānandāḥ
Accusativevivekānandam vivekānandau vivekānandān
Instrumentalvivekānandena vivekānandābhyām vivekānandaiḥ vivekānandebhiḥ
Dativevivekānandāya vivekānandābhyām vivekānandebhyaḥ
Ablativevivekānandāt vivekānandābhyām vivekānandebhyaḥ
Genitivevivekānandasya vivekānandayoḥ vivekānandānām
Locativevivekānande vivekānandayoḥ vivekānandeṣu

Compound vivekānanda -

Adverb -vivekānandam -vivekānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria