Declension table of vivekākhyāti

Deva

FeminineSingularDualPlural
Nominativevivekākhyātiḥ vivekākhyātī vivekākhyātayaḥ
Vocativevivekākhyāte vivekākhyātī vivekākhyātayaḥ
Accusativevivekākhyātim vivekākhyātī vivekākhyātīḥ
Instrumentalvivekākhyātyā vivekākhyātibhyām vivekākhyātibhiḥ
Dativevivekākhyātyai vivekākhyātaye vivekākhyātibhyām vivekākhyātibhyaḥ
Ablativevivekākhyātyāḥ vivekākhyāteḥ vivekākhyātibhyām vivekākhyātibhyaḥ
Genitivevivekākhyātyāḥ vivekākhyāteḥ vivekākhyātyoḥ vivekākhyātīnām
Locativevivekākhyātyām vivekākhyātau vivekākhyātyoḥ vivekākhyātiṣu

Compound vivekākhyāti -

Adverb -vivekākhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria