Declension table of viveka

Deva

MasculineSingularDualPlural
Nominativevivekaḥ vivekau vivekāḥ
Vocativeviveka vivekau vivekāḥ
Accusativevivekam vivekau vivekān
Instrumentalvivekena vivekābhyām vivekaiḥ vivekebhiḥ
Dativevivekāya vivekābhyām vivekebhyaḥ
Ablativevivekāt vivekābhyām vivekebhyaḥ
Genitivevivekasya vivekayoḥ vivekānām
Locativeviveke vivekayoḥ vivekeṣu

Compound viveka -

Adverb -vivekam -vivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria