Declension table of vivecanīya

Deva

NeuterSingularDualPlural
Nominativevivecanīyam vivecanīye vivecanīyāni
Vocativevivecanīya vivecanīye vivecanīyāni
Accusativevivecanīyam vivecanīye vivecanīyāni
Instrumentalvivecanīyena vivecanīyābhyām vivecanīyaiḥ
Dativevivecanīyāya vivecanīyābhyām vivecanīyebhyaḥ
Ablativevivecanīyāt vivecanīyābhyām vivecanīyebhyaḥ
Genitivevivecanīyasya vivecanīyayoḥ vivecanīyānām
Locativevivecanīye vivecanīyayoḥ vivecanīyeṣu

Compound vivecanīya -

Adverb -vivecanīyam -vivecanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria