Declension table of vivecana

Deva

MasculineSingularDualPlural
Nominativevivecanaḥ vivecanau vivecanāḥ
Vocativevivecana vivecanau vivecanāḥ
Accusativevivecanam vivecanau vivecanān
Instrumentalvivecanena vivecanābhyām vivecanaiḥ
Dativevivecanāya vivecanābhyām vivecanebhyaḥ
Ablativevivecanāt vivecanābhyām vivecanebhyaḥ
Genitivevivecanasya vivecanayoḥ vivecanānām
Locativevivecane vivecanayoḥ vivecaneṣu

Compound vivecana -

Adverb -vivecanam -vivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria