Declension table of viveṣṭita

Deva

MasculineSingularDualPlural
Nominativeviveṣṭitaḥ viveṣṭitau viveṣṭitāḥ
Vocativeviveṣṭita viveṣṭitau viveṣṭitāḥ
Accusativeviveṣṭitam viveṣṭitau viveṣṭitān
Instrumentalviveṣṭitena viveṣṭitābhyām viveṣṭitaiḥ
Dativeviveṣṭitāya viveṣṭitābhyām viveṣṭitebhyaḥ
Ablativeviveṣṭitāt viveṣṭitābhyām viveṣṭitebhyaḥ
Genitiveviveṣṭitasya viveṣṭitayoḥ viveṣṭitānām
Locativeviveṣṭite viveṣṭitayoḥ viveṣṭiteṣu

Compound viveṣṭita -

Adverb -viveṣṭitam -viveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria