Declension table of vivartavāda

Deva

MasculineSingularDualPlural
Nominativevivartavādaḥ vivartavādau vivartavādāḥ
Vocativevivartavāda vivartavādau vivartavādāḥ
Accusativevivartavādam vivartavādau vivartavādān
Instrumentalvivartavādena vivartavādābhyām vivartavādaiḥ
Dativevivartavādāya vivartavādābhyām vivartavādebhyaḥ
Ablativevivartavādāt vivartavādābhyām vivartavādebhyaḥ
Genitivevivartavādasya vivartavādayoḥ vivartavādānām
Locativevivartavāde vivartavādayoḥ vivartavādeṣu

Compound vivartavāda -

Adverb -vivartavādam -vivartavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria