Declension table of vivaraṇa

Deva

NeuterSingularDualPlural
Nominativevivaraṇam vivaraṇe vivaraṇāni
Vocativevivaraṇa vivaraṇe vivaraṇāni
Accusativevivaraṇam vivaraṇe vivaraṇāni
Instrumentalvivaraṇena vivaraṇābhyām vivaraṇaiḥ
Dativevivaraṇāya vivaraṇābhyām vivaraṇebhyaḥ
Ablativevivaraṇāt vivaraṇābhyām vivaraṇebhyaḥ
Genitivevivaraṇasya vivaraṇayoḥ vivaraṇānām
Locativevivaraṇe vivaraṇayoḥ vivaraṇeṣu

Compound vivaraṇa -

Adverb -vivaraṇam -vivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria