Declension table of vivarṇa

Deva

NeuterSingularDualPlural
Nominativevivarṇam vivarṇe vivarṇāni
Vocativevivarṇa vivarṇe vivarṇāni
Accusativevivarṇam vivarṇe vivarṇāni
Instrumentalvivarṇena vivarṇābhyām vivarṇaiḥ
Dativevivarṇāya vivarṇābhyām vivarṇebhyaḥ
Ablativevivarṇāt vivarṇābhyām vivarṇebhyaḥ
Genitivevivarṇasya vivarṇayoḥ vivarṇānām
Locativevivarṇe vivarṇayoḥ vivarṇeṣu

Compound vivarṇa -

Adverb -vivarṇam -vivarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria