Declension table of vivakṣu

Deva

FeminineSingularDualPlural
Nominativevivakṣuḥ vivakṣū vivakṣavaḥ
Vocativevivakṣo vivakṣū vivakṣavaḥ
Accusativevivakṣum vivakṣū vivakṣūḥ
Instrumentalvivakṣvā vivakṣubhyām vivakṣubhiḥ
Dativevivakṣvai vivakṣave vivakṣubhyām vivakṣubhyaḥ
Ablativevivakṣvāḥ vivakṣoḥ vivakṣubhyām vivakṣubhyaḥ
Genitivevivakṣvāḥ vivakṣoḥ vivakṣvoḥ vivakṣūṇām
Locativevivakṣvām vivakṣau vivakṣvoḥ vivakṣuṣu

Compound vivakṣu -

Adverb -vivakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria