Declension table of vivakṣita

Deva

MasculineSingularDualPlural
Nominativevivakṣitaḥ vivakṣitau vivakṣitāḥ
Vocativevivakṣita vivakṣitau vivakṣitāḥ
Accusativevivakṣitam vivakṣitau vivakṣitān
Instrumentalvivakṣitena vivakṣitābhyām vivakṣitaiḥ vivakṣitebhiḥ
Dativevivakṣitāya vivakṣitābhyām vivakṣitebhyaḥ
Ablativevivakṣitāt vivakṣitābhyām vivakṣitebhyaḥ
Genitivevivakṣitasya vivakṣitayoḥ vivakṣitānām
Locativevivakṣite vivakṣitayoḥ vivakṣiteṣu

Compound vivakṣita -

Adverb -vivakṣitam -vivakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria