Declension table of vivakṣā

Deva

FeminineSingularDualPlural
Nominativevivakṣā vivakṣe vivakṣāḥ
Vocativevivakṣe vivakṣe vivakṣāḥ
Accusativevivakṣām vivakṣe vivakṣāḥ
Instrumentalvivakṣayā vivakṣābhyām vivakṣābhiḥ
Dativevivakṣāyai vivakṣābhyām vivakṣābhyaḥ
Ablativevivakṣāyāḥ vivakṣābhyām vivakṣābhyaḥ
Genitivevivakṣāyāḥ vivakṣayoḥ vivakṣāṇām
Locativevivakṣāyām vivakṣayoḥ vivakṣāsu

Adverb -vivakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria