Declension table of ?vivacat

Deva

MasculineSingularDualPlural
Nominativevivacan vivacantau vivacantaḥ
Vocativevivacan vivacantau vivacantaḥ
Accusativevivacantam vivacantau vivacataḥ
Instrumentalvivacatā vivacadbhyām vivacadbhiḥ
Dativevivacate vivacadbhyām vivacadbhyaḥ
Ablativevivacataḥ vivacadbhyām vivacadbhyaḥ
Genitivevivacataḥ vivacatoḥ vivacatām
Locativevivacati vivacatoḥ vivacatsu

Compound vivacat -

Adverb -vivacantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria