सुबन्तावली ?विवचत्

Roma

पुमान्एकद्विबहु
प्रथमाविवचन् विवचन्तौ विवचन्तः
सम्बोधनम्विवचन् विवचन्तौ विवचन्तः
द्वितीयाविवचन्तम् विवचन्तौ विवचतः
तृतीयाविवचता विवचद्भ्याम् विवचद्भिः
चतुर्थीविवचते विवचद्भ्याम् विवचद्भ्यः
पञ्चमीविवचतः विवचद्भ्याम् विवचद्भ्यः
षष्ठीविवचतः विवचतोः विवचताम्
सप्तमीविवचति विवचतोः विवचत्सु

समास विवचत्

अव्यय ॰विवचन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria