Declension table of vivāsana_2

Deva

NeuterSingularDualPlural
Nominativevivāsanam vivāsane vivāsanāni
Vocativevivāsana vivāsane vivāsanāni
Accusativevivāsanam vivāsane vivāsanāni
Instrumentalvivāsanena vivāsanābhyām vivāsanaiḥ
Dativevivāsanāya vivāsanābhyām vivāsanebhyaḥ
Ablativevivāsanāt vivāsanābhyām vivāsanebhyaḥ
Genitivevivāsanasya vivāsanayoḥ vivāsanānām
Locativevivāsane vivāsanayoḥ vivāsaneṣu

Compound vivāsana -

Adverb -vivāsanam -vivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria