Declension table of vivāsana_1

Deva

MasculineSingularDualPlural
Nominativevivāsanaḥ vivāsanau vivāsanāḥ
Vocativevivāsana vivāsanau vivāsanāḥ
Accusativevivāsanam vivāsanau vivāsanān
Instrumentalvivāsanena vivāsanābhyām vivāsanaiḥ vivāsanebhiḥ
Dativevivāsanāya vivāsanābhyām vivāsanebhyaḥ
Ablativevivāsanāt vivāsanābhyām vivāsanebhyaḥ
Genitivevivāsanasya vivāsanayoḥ vivāsanānām
Locativevivāsane vivāsanayoḥ vivāsaneṣu

Compound vivāsana -

Adverb -vivāsanam -vivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria