Declension table of vivāka

Deva

MasculineSingularDualPlural
Nominativevivākaḥ vivākau vivākāḥ
Vocativevivāka vivākau vivākāḥ
Accusativevivākam vivākau vivākān
Instrumentalvivākena vivākābhyām vivākaiḥ vivākebhiḥ
Dativevivākāya vivākābhyām vivākebhyaḥ
Ablativevivākāt vivākābhyām vivākebhyaḥ
Genitivevivākasya vivākayoḥ vivākānām
Locativevivāke vivākayoḥ vivākeṣu

Compound vivāka -

Adverb -vivākam -vivākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria