Declension table of vivāhotsava

Deva

MasculineSingularDualPlural
Nominativevivāhotsavaḥ vivāhotsavau vivāhotsavāḥ
Vocativevivāhotsava vivāhotsavau vivāhotsavāḥ
Accusativevivāhotsavam vivāhotsavau vivāhotsavān
Instrumentalvivāhotsavena vivāhotsavābhyām vivāhotsavaiḥ vivāhotsavebhiḥ
Dativevivāhotsavāya vivāhotsavābhyām vivāhotsavebhyaḥ
Ablativevivāhotsavāt vivāhotsavābhyām vivāhotsavebhyaḥ
Genitivevivāhotsavasya vivāhotsavayoḥ vivāhotsavānām
Locativevivāhotsave vivāhotsavayoḥ vivāhotsaveṣu

Compound vivāhotsava -

Adverb -vivāhotsavam -vivāhotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria