Declension table of vivāhita

Deva

NeuterSingularDualPlural
Nominativevivāhitam vivāhite vivāhitāni
Vocativevivāhita vivāhite vivāhitāni
Accusativevivāhitam vivāhite vivāhitāni
Instrumentalvivāhitena vivāhitābhyām vivāhitaiḥ
Dativevivāhitāya vivāhitābhyām vivāhitebhyaḥ
Ablativevivāhitāt vivāhitābhyām vivāhitebhyaḥ
Genitivevivāhitasya vivāhitayoḥ vivāhitānām
Locativevivāhite vivāhitayoḥ vivāhiteṣu

Compound vivāhita -

Adverb -vivāhitam -vivāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria