Declension table of vivāhita

Deva

MasculineSingularDualPlural
Nominativevivāhitaḥ vivāhitau vivāhitāḥ
Vocativevivāhita vivāhitau vivāhitāḥ
Accusativevivāhitam vivāhitau vivāhitān
Instrumentalvivāhitena vivāhitābhyām vivāhitaiḥ vivāhitebhiḥ
Dativevivāhitāya vivāhitābhyām vivāhitebhyaḥ
Ablativevivāhitāt vivāhitābhyām vivāhitebhyaḥ
Genitivevivāhitasya vivāhitayoḥ vivāhitānām
Locativevivāhite vivāhitayoḥ vivāhiteṣu

Compound vivāhita -

Adverb -vivāhitam -vivāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria