Declension table of vivāhakāma

Deva

MasculineSingularDualPlural
Nominativevivāhakāmaḥ vivāhakāmau vivāhakāmāḥ
Vocativevivāhakāma vivāhakāmau vivāhakāmāḥ
Accusativevivāhakāmam vivāhakāmau vivāhakāmān
Instrumentalvivāhakāmena vivāhakāmābhyām vivāhakāmaiḥ vivāhakāmebhiḥ
Dativevivāhakāmāya vivāhakāmābhyām vivāhakāmebhyaḥ
Ablativevivāhakāmāt vivāhakāmābhyām vivāhakāmebhyaḥ
Genitivevivāhakāmasya vivāhakāmayoḥ vivāhakāmānām
Locativevivāhakāme vivāhakāmayoḥ vivāhakāmeṣu

Compound vivāhakāma -

Adverb -vivāhakāmam -vivāhakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria