Declension table of vivādin

Deva

MasculineSingularDualPlural
Nominativevivādī vivādinau vivādinaḥ
Vocativevivādin vivādinau vivādinaḥ
Accusativevivādinam vivādinau vivādinaḥ
Instrumentalvivādinā vivādibhyām vivādibhiḥ
Dativevivādine vivādibhyām vivādibhyaḥ
Ablativevivādinaḥ vivādibhyām vivādibhyaḥ
Genitivevivādinaḥ vivādinoḥ vivādinām
Locativevivādini vivādinoḥ vivādiṣu

Compound vivādi -

Adverb -vivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria