Declension table of vivādāspada

Deva

NeuterSingularDualPlural
Nominativevivādāspadam vivādāspade vivādāspadāni
Vocativevivādāspada vivādāspade vivādāspadāni
Accusativevivādāspadam vivādāspade vivādāspadāni
Instrumentalvivādāspadena vivādāspadābhyām vivādāspadaiḥ
Dativevivādāspadāya vivādāspadābhyām vivādāspadebhyaḥ
Ablativevivādāspadāt vivādāspadābhyām vivādāspadebhyaḥ
Genitivevivādāspadasya vivādāspadayoḥ vivādāspadānām
Locativevivādāspade vivādāspadayoḥ vivādāspadeṣu

Compound vivādāspada -

Adverb -vivādāspadam -vivādāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria