Declension table of vivādārṇava

Deva

MasculineSingularDualPlural
Nominativevivādārṇavaḥ vivādārṇavau vivādārṇavāḥ
Vocativevivādārṇava vivādārṇavau vivādārṇavāḥ
Accusativevivādārṇavam vivādārṇavau vivādārṇavān
Instrumentalvivādārṇavena vivādārṇavābhyām vivādārṇavaiḥ vivādārṇavebhiḥ
Dativevivādārṇavāya vivādārṇavābhyām vivādārṇavebhyaḥ
Ablativevivādārṇavāt vivādārṇavābhyām vivādārṇavebhyaḥ
Genitivevivādārṇavasya vivādārṇavayoḥ vivādārṇavānām
Locativevivādārṇave vivādārṇavayoḥ vivādārṇaveṣu

Compound vivādārṇava -

Adverb -vivādārṇavam -vivādārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria