Declension table of vivṛtta

Deva

MasculineSingularDualPlural
Nominativevivṛttaḥ vivṛttau vivṛttāḥ
Vocativevivṛtta vivṛttau vivṛttāḥ
Accusativevivṛttam vivṛttau vivṛttān
Instrumentalvivṛttena vivṛttābhyām vivṛttaiḥ vivṛttebhiḥ
Dativevivṛttāya vivṛttābhyām vivṛttebhyaḥ
Ablativevivṛttāt vivṛttābhyām vivṛttebhyaḥ
Genitivevivṛttasya vivṛttayoḥ vivṛttānām
Locativevivṛtte vivṛttayoḥ vivṛtteṣu

Compound vivṛtta -

Adverb -vivṛttam -vivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria