Declension table of vivṛta

Deva

NeuterSingularDualPlural
Nominativevivṛtam vivṛte vivṛtāni
Vocativevivṛta vivṛte vivṛtāni
Accusativevivṛtam vivṛte vivṛtāni
Instrumentalvivṛtena vivṛtābhyām vivṛtaiḥ
Dativevivṛtāya vivṛtābhyām vivṛtebhyaḥ
Ablativevivṛtāt vivṛtābhyām vivṛtebhyaḥ
Genitivevivṛtasya vivṛtayoḥ vivṛtānām
Locativevivṛte vivṛtayoḥ vivṛteṣu

Compound vivṛta -

Adverb -vivṛtam -vivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria