Declension table of vivṛjita

Deva

NeuterSingularDualPlural
Nominativevivṛjitam vivṛjite vivṛjitāni
Vocativevivṛjita vivṛjite vivṛjitāni
Accusativevivṛjitam vivṛjite vivṛjitāni
Instrumentalvivṛjitena vivṛjitābhyām vivṛjitaiḥ
Dativevivṛjitāya vivṛjitābhyām vivṛjitebhyaḥ
Ablativevivṛjitāt vivṛjitābhyām vivṛjitebhyaḥ
Genitivevivṛjitasya vivṛjitayoḥ vivṛjitānām
Locativevivṛjite vivṛjitayoḥ vivṛjiteṣu

Compound vivṛjita -

Adverb -vivṛjitam -vivṛjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria