Declension table of vivṛjita

Deva

MasculineSingularDualPlural
Nominativevivṛjitaḥ vivṛjitau vivṛjitāḥ
Vocativevivṛjita vivṛjitau vivṛjitāḥ
Accusativevivṛjitam vivṛjitau vivṛjitān
Instrumentalvivṛjitena vivṛjitābhyām vivṛjitaiḥ
Dativevivṛjitāya vivṛjitābhyām vivṛjitebhyaḥ
Ablativevivṛjitāt vivṛjitābhyām vivṛjitebhyaḥ
Genitivevivṛjitasya vivṛjitayoḥ vivṛjitānām
Locativevivṛjite vivṛjitayoḥ vivṛjiteṣu

Compound vivṛjita -

Adverb -vivṛjitam -vivṛjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria