सुबन्तावली ?वित्तयितव्य

Roma

पुमान्एकद्विबहु
प्रथमावित्तयितव्यः वित्तयितव्यौ वित्तयितव्याः
सम्बोधनम्वित्तयितव्य वित्तयितव्यौ वित्तयितव्याः
द्वितीयावित्तयितव्यम् वित्तयितव्यौ वित्तयितव्यान्
तृतीयावित्तयितव्येन वित्तयितव्याभ्याम् वित्तयितव्यैः वित्तयितव्येभिः
चतुर्थीवित्तयितव्याय वित्तयितव्याभ्याम् वित्तयितव्येभ्यः
पञ्चमीवित्तयितव्यात् वित्तयितव्याभ्याम् वित्तयितव्येभ्यः
षष्ठीवित्तयितव्यस्य वित्तयितव्ययोः वित्तयितव्यानाम्
सप्तमीवित्तयितव्ये वित्तयितव्ययोः वित्तयितव्येषु

समास वित्तयितव्य

अव्यय ॰वित्तयितव्यम् ॰वित्तयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria