सुबन्तावली वितथता

Roma

स्त्रीएकद्विबहु
प्रथमावितथता वितथते वितथताः
सम्बोधनम्वितथते वितथते वितथताः
द्वितीयावितथताम् वितथते वितथताः
तृतीयावितथतया वितथताभ्याम् वितथताभिः
चतुर्थीवितथतायै वितथताभ्याम् वितथताभ्यः
पञ्चमीवितथतायाः वितथताभ्याम् वितथताभ्यः
षष्ठीवितथतायाः वितथतयोः वितथतानाम्
सप्तमीवितथतायाम् वितथतयोः वितथतासु

अव्यय ॰वितथतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria