Declension table of vistāra

Deva

MasculineSingularDualPlural
Nominativevistāraḥ vistārau vistārāḥ
Vocativevistāra vistārau vistārāḥ
Accusativevistāram vistārau vistārān
Instrumentalvistāreṇa vistārābhyām vistāraiḥ vistārebhiḥ
Dativevistārāya vistārābhyām vistārebhyaḥ
Ablativevistārāt vistārābhyām vistārebhyaḥ
Genitivevistārasya vistārayoḥ vistārāṇām
Locativevistāre vistārayoḥ vistāreṣu

Compound vistāra -

Adverb -vistāram -vistārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria