Declension table of vistṛta

Deva

MasculineSingularDualPlural
Nominativevistṛtaḥ vistṛtau vistṛtāḥ
Vocativevistṛta vistṛtau vistṛtāḥ
Accusativevistṛtam vistṛtau vistṛtān
Instrumentalvistṛtena vistṛtābhyām vistṛtaiḥ vistṛtebhiḥ
Dativevistṛtāya vistṛtābhyām vistṛtebhyaḥ
Ablativevistṛtāt vistṛtābhyām vistṛtebhyaḥ
Genitivevistṛtasya vistṛtayoḥ vistṛtānām
Locativevistṛte vistṛtayoḥ vistṛteṣu

Compound vistṛta -

Adverb -vistṛtam -vistṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria