Declension table of visraṃsita

Deva

NeuterSingularDualPlural
Nominativevisraṃsitam visraṃsite visraṃsitāni
Vocativevisraṃsita visraṃsite visraṃsitāni
Accusativevisraṃsitam visraṃsite visraṃsitāni
Instrumentalvisraṃsitena visraṃsitābhyām visraṃsitaiḥ
Dativevisraṃsitāya visraṃsitābhyām visraṃsitebhyaḥ
Ablativevisraṃsitāt visraṃsitābhyām visraṃsitebhyaḥ
Genitivevisraṃsitasya visraṃsitayoḥ visraṃsitānām
Locativevisraṃsite visraṃsitayoḥ visraṃsiteṣu

Compound visraṃsita -

Adverb -visraṃsitam -visraṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria