Declension table of visraṃsana

Deva

MasculineSingularDualPlural
Nominativevisraṃsanaḥ visraṃsanau visraṃsanāḥ
Vocativevisraṃsana visraṃsanau visraṃsanāḥ
Accusativevisraṃsanam visraṃsanau visraṃsanān
Instrumentalvisraṃsanena visraṃsanābhyām visraṃsanaiḥ visraṃsanebhiḥ
Dativevisraṃsanāya visraṃsanābhyām visraṃsanebhyaḥ
Ablativevisraṃsanāt visraṃsanābhyām visraṃsanebhyaḥ
Genitivevisraṃsanasya visraṃsanayoḥ visraṃsanānām
Locativevisraṃsane visraṃsanayoḥ visraṃsaneṣu

Compound visraṃsana -

Adverb -visraṃsanam -visraṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria