Declension table of visphurita

Deva

MasculineSingularDualPlural
Nominativevisphuritaḥ visphuritau visphuritāḥ
Vocativevisphurita visphuritau visphuritāḥ
Accusativevisphuritam visphuritau visphuritān
Instrumentalvisphuritena visphuritābhyām visphuritaiḥ visphuritebhiḥ
Dativevisphuritāya visphuritābhyām visphuritebhyaḥ
Ablativevisphuritāt visphuritābhyām visphuritebhyaḥ
Genitivevisphuritasya visphuritayoḥ visphuritānām
Locativevisphurite visphuritayoḥ visphuriteṣu

Compound visphurita -

Adverb -visphuritam -visphuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria