Declension table of visphotaka

Deva

MasculineSingularDualPlural
Nominativevisphotakaḥ visphotakau visphotakāḥ
Vocativevisphotaka visphotakau visphotakāḥ
Accusativevisphotakam visphotakau visphotakān
Instrumentalvisphotakena visphotakābhyām visphotakaiḥ visphotakebhiḥ
Dativevisphotakāya visphotakābhyām visphotakebhyaḥ
Ablativevisphotakāt visphotakābhyām visphotakebhyaḥ
Genitivevisphotakasya visphotakayoḥ visphotakānām
Locativevisphotake visphotakayoḥ visphotakeṣu

Compound visphotaka -

Adverb -visphotakam -visphotakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria