Declension table of vispaṣṭārtha

Deva

MasculineSingularDualPlural
Nominativevispaṣṭārthaḥ vispaṣṭārthau vispaṣṭārthāḥ
Vocativevispaṣṭārtha vispaṣṭārthau vispaṣṭārthāḥ
Accusativevispaṣṭārtham vispaṣṭārthau vispaṣṭārthān
Instrumentalvispaṣṭārthena vispaṣṭārthābhyām vispaṣṭārthaiḥ vispaṣṭārthebhiḥ
Dativevispaṣṭārthāya vispaṣṭārthābhyām vispaṣṭārthebhyaḥ
Ablativevispaṣṭārthāt vispaṣṭārthābhyām vispaṣṭārthebhyaḥ
Genitivevispaṣṭārthasya vispaṣṭārthayoḥ vispaṣṭārthānām
Locativevispaṣṭārthe vispaṣṭārthayoḥ vispaṣṭārtheṣu

Compound vispaṣṭārtha -

Adverb -vispaṣṭārtham -vispaṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria