Declension table of vispaṣṭa

Deva

NeuterSingularDualPlural
Nominativevispaṣṭam vispaṣṭe vispaṣṭāni
Vocativevispaṣṭa vispaṣṭe vispaṣṭāni
Accusativevispaṣṭam vispaṣṭe vispaṣṭāni
Instrumentalvispaṣṭena vispaṣṭābhyām vispaṣṭaiḥ
Dativevispaṣṭāya vispaṣṭābhyām vispaṣṭebhyaḥ
Ablativevispaṣṭāt vispaṣṭābhyām vispaṣṭebhyaḥ
Genitivevispaṣṭasya vispaṣṭayoḥ vispaṣṭānām
Locativevispaṣṭe vispaṣṭayoḥ vispaṣṭeṣu

Compound vispaṣṭa -

Adverb -vispaṣṭam -vispaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria